Quantcast
Channel: Astrojyoti:
Viewing all articles
Browse latest Browse all 1488

srividya-pooja3

$
0
0

Lalita kramam

Take white red and yellow flowers (irepresenting Chandra, agni and surya) in trikhanda mudra and keep near Devi’s heart and then at your heart at and recite:

Sarvatrikhanda3

Hrud chakrastham antah sushumna padmatavee bhedana kushalam

Mohandhakara paripandhini savidagnim Shiva deepa jyoti aadi parasamvidam chidroopinim

Do pranayama as follows:

In poorak (inhaling)meditate on her face and recite kaeilahreem, meditate on her breasts and recite hasakahalahreem, meditate on her yoni and recite sakalahreem

In kumbhak (hold breath) meditatate on HER and recite aim hreem shreem hreem shreem sauh Lalitaya amruta chaitanya moortim kalpayami namah

In rechak (exhaling) breath on to the flowers in your hand and think of Shiva and Shakti as Ananda Bhairava and Ananda Bhairavi (enjoying in union)and recite the ananda bhairavi mantra – aim hreem shreem hasaraim hiskleem hasarsaouh

Then in external kumbhak (hold breath) and recite

Maha padma vanantasye karanananda vigrahe

Sarva bhoota hite mata ehyehi parameswari

Offer the flowers in your hand to the Sriyantra and recite:

Binduchakre srimat kameswarankesri ananda bhairavya parama chaitanyam avahayami.

Sri Devi Poojartham srichakragata sarvavarana devatan

sri mahakali, mahalakshmi, mahasarawati, samisthi sawaroopi sri durga, chandika, bala sahita sakalayatana devatan

chaturayatana devatan, indradhi lokapalakan, adityadi navagrahan

divya, siddha manava gurun

samasta desa kala pranigata chaitanyan

yakshni, kinnara, siddha, sadhya, gadharva, apsaradi satvaguna pradhanan

chatushashthi koti yogini yogi gananan

shrungara kamaleela sangeeta natya veeragoshthi pradarshakan sarvan aavahayami

Do namskara with mrugi mudra. Show aavahana mudra and offer flowers at Her feet and and recite:

mrugimudra

Mrugi mudra

Aavaahito bhava.

avahanamudra

Aavaahana mudra

Sthapito bhava

sansthapanamudra

Sthapana mudra

Sannihito bhava

sannitapamudra

Sannihita mudra

Sannirudho bhavah

sannirudhamudra

Sannirudha mudra

Avakunthito-bhava,Varado-bhava, shanto-bava, suprasnno-bhava
Chatushathyupachara pooja
Aavahittebhyo sarva shaktebhyo namah sarva poojartham gandha, akshata, pushpa amrutaan nivedayami
Aim Hreem Shreem Sri Lalitayai chatushasthi (64) upacharan nivedayami – offer water at Her feet
Aim hreem shreem lalitayai padyam kalpayami namaha
While reciting the verses worship her with flowers or akshantas or kumkum.
Aim hreem shreem lalitayai aabharanam kalpayami ,,
Aim hreem shreem lalitayai sugandha tailabhyanganam ,,
Aim hreem shreem lalitayai majjanashaala praveshanam ,,
Aim hreem shreem lalitayai majjana mandapa mani peetho praveshanam ,,
Aim hreem shreem lalitayai divyasnaani yodwartanam ,,
Aim hreem shreem lalitayai ushnodaka snaanam ,,
Keep some warm water. Mix some vishesharghyam in the panchamruta. Worship Her with panchamruta and then with warm water as follows:
Worship her naval and stomak with panchamruta reciting Durga sooktam, then worship her left breast reciting Sri sooktam and right breast reciting Purusha sooktam, then worship her yoni reciting Rudram Sooktam.
Durga sooktam
Om Jatavedase sunava masomamarati yato nidahati vedah
Sa nah parshhadati durgani vishva naveva sindhum duritatyagnih 1
Tamagnivarnam tapasa jvalantim vairochanim karmaphaleshhu jushhtamh
Durgam devii sharanamaham prapadye sutara sitarase namah 2
Agne tvam paaraya navyo asmaansvastibhiriti durgani vishva
Pushcha prithvi bahula na urvi bhava tokaya tanayaya shamyoh 3
Vishvani no durgaha jatavedassindhunna nava duritatiparshhi
Agne atrivanmanasa grinanoasmakam bodhayitva tanunamh 4
Pritanajitam sahamanamugramagni huvema paramatsadhasthath
Sa nah parshhadati durgani vishvakshamaddevo atiduritatyagnih 5
Pratnoshhikamidyo adhvareshhu sannachcha hota navyashcha satsi
Svanchagne tanuvam piprayasvasmabhyam cha saubhagamayajasva 6
Gobhirjushhtamayujonishhiktan tavendra vishhnoranusamcharema
Nakasya prishhthamabhisamvasano vaishhnavim loka iha madayantamh 7
Om kaatyaayanaaya vidmahe Kanyakumaari dhiimahi Tanno durgah prachodayaath
Sri sooktam
Hiraņya varnám hariņīm suvarna-rajata-srajám
Chandrám hiranmayīm lakshmīm jatavedo ma avaha|(1)
Tám ma ávaha játavedo lakśhmīmanapa gáminīm
Yasyám hiraņyam vindeyam gám aśvam puruśhán aham|| (2)
Aśhwa-pūrvám ratha-madhyám hasti náda prabódhiním
Śhriyam devím upahvaye śhrír ma devír jushatám| (3)
Kám sósmitám hiranya prákárám árdrám jvalantím triptám tarpayantím
Padme sthitám padma-varnám támihópahvaye śhriyam|| (4)
Chandrám prabhásám yaśhasá jvalantím śhriyam lóke deva justám udárám
Tám padminim-ím saranam aham prapadye’ alakshmír me naśyatám tvám vrne| (5)
Ǎditya varne tapasó dhijátó vanaspatis tava vrikshó’ tha bilvah
Tasya phalani tapsá nudantu mayántaráyás cha báhya alakshmíh|| (6)
Upaitu mám deva-sakah kírtis cha maniná saha
Prádūr bhūtó’ smi rashtre’ smin kírtim riddhim dadátu me| (7)
Kshut pipásá-amalám jyesthám alakshmím náshayámy aham
Abhūtim asamriddhim cha sarván nirnuda me grihat|| (8)
Gandha dvárám durá dharşhám nitya-pushtám karíshiním
Iśhvarígm sarva bhūtánám tám ihó pahvaye śhriyam| (9)
Manasah kámam ákūtím vácah satyam ashímahi
Paśhūnágm rūpam annasya mayi śríh shrayatám yaśhah|| (10)
Kardamená praja-bhūtá mayi sambhava kardama
Śriyam vásaya me kule mátaram padma-máliním| (11)
Ǎpah srijantu snigdháni chiklíta vasa me grihe
Nicha devím mátaram śhriyam vásaya me kule|| (12)
Ardám pushkariním pushtim pingalám padma máliním
Chandrám hiran-mayím lakshmím játavedó ma ávaha| (13)
Ǎrdhám yah kariním yashtim suvarnám hema-máliním
Sūryám hiran-mayím lakshmím játavedó ma ávaha|| (14)
Tám ma ávaha játevedó lakshmím anapa gáminím yasyám
Hiranyam prabhūtam gávó dásyó aśván vindeyam purushan aham|| (15)
Ǒm mahá-devyai cha vidmahe, vishnu-patnaiya cha dhímahi
Tanno Lakshmíh prachódayát || (16)

Purusha sooktam
Sahasra Sheershaa Purushah: Sahasraakshas Sahasrapaath
Sabhoomim Visvatho Vruthvaa Athyathishta Dhasaangulam

Purusha Ye’ve’dhagum Sarvam Yath Bhootham Yascha Bowyam
Uthamru Thathvath Esaanah: Yadhannenaathi Rohathi

Ethaa Vaanasya Mahimaa Athojyaa Yaaguscha Poorushah
Paadhosya Visvaa Bhoothaani Thripaadhasyaa Mruthandhivi

Thripdoorthva Udhaith Purushah: Paathos e’haabhavaath Punah
Thatho Vishvang Vyakraamath Saasanaana Sane Abhi

Thasmaadh viraadajaayatha Viraajo Adhipoorushah:
Sajaatho Athyarikshatha Pascaadhbhoomim -athopuraha

Yath purushena Havishaa Dhevaayakyamath anvatha
Vasanthoasya Aseethaajyam Greeshma Idhmas Saradhdhavihi

Sapthaasyaasan Pari dhayah: Thrissabtha Samidhah Krithaah
Dhevaayath Yagnyamthan Vaanaah: Abhathnan Purusham Pasum

Tham Yagnyam Bharhishi Prowkshan Purusham Jaathamagrathah
Thena Devaa Ayajantha Saadhyaa Rushayaschaye

Thasmaath Yagnyaath Sarvahuthah: Sambrutham Brushadhaajyam
Pasoogusthaagus Chakre Vaayavyaan Aaranyan graamya -aschaye

Thasmaath Yagnyath sarvahuthah: Ruchassaamaani Jaggire
Chandaagumsi Jaggire Thasmaath Yajusthasmaath ajaayatha

Thasmaadhasvaa Ajayantha Yekecho Bhayaadhathah
Ghavoha Jaggire Thasmaath Thasmaath jaathaa ajaavayah

Yath Prusham Vyadhadhuhu Kathidhaavya kalpayan
Mukamkimasya Kowbhahoo Kaa Vooroo Paadhaa uchyethe

Brhaahmanosya Mukmaaseeth Bhaahoo Raajanyakruthah
Uruthathasya Yadhvaisyah: Pathbyaagum Soodhro Ajaayatha

Chandramaa Manso Jaathah: Chakchos Sooryo Ajaayatha
Muka -adinthrascha -agnischa Praanaath Vaayurajaayatha

Naabhyaa Aaseetha -anthariksham Seershnodhyows Samavarthatha
Pathbhyaam Bhoomir Dhisasrothraath – Thathaa Loghagum Akalpayan

Vedhaahametham Purusham Mahaantham – Aadhithyavarnam Thamasasthu Paare
Sarvaani Roopaani Vichithya dheerah: Naamaanikruthvaa – Abhivadhan Yathaasthe

Dhaathaa Purasthaath Yamuthaajahaara – Sakrapravidhvaan Prathisaschathasrah
Thamevam Vidhvaanamrutha Iha Bhavathi – Naanyapanthaa Ayanaayavidhyathe

Yaggnena Yaguamayajantha dhevaah Thaani Dharmaani Prathamaanyasan
Thehanakam Mahimaanassajanthe – Yathra Poorve Saadhyassanthi Devaah

Rudram sooktam
PariNo rudrasya hetirvriNaktu pari tveshasya durmatiraghayoh
Ava sthira maghavadbhyastanushhva midhhvastokaya tanayaya mrudaya
Stuhi shrutam gartasadam yuvaanam mriganna bhima mupahatnumugramh
Mruda jaritre rudra stavano anyante asmannivapantu senah
Midhushhtama shivatama shivo nah sumana bhava
Parame vruksha ayudham nidhaya krittim vasana achara pinakam vibhradagahi
Ahanvibharshi sayakani dhanva ahaNishankm ayayajatam vishva roopam
AhaNidam dayase vishvam bhuvam na vaa ojiyo rudra twadasti
Twamagne rudro asuro maho divastvagum shargo marutam pruksha eshishe
Twavam vatai rarunnair yaasi shangyastvam poosha vidhatah paasi nutmanaa
Aa voo raajaan madhvarashya rudragum hotaaragum satyayajagum rodasyoha
Agnim puraatan yitnorahchitah dviraNya roopa mavase krunnudhvam
Then continue with the rest of the upacharas…

Aim hreem shreem lalitayai kanaka kalashaschyuta sakala teerthadhishekam kalpayami namah

Aim hreem shreem lalitayai dhoutavastra parimarjjanam ,,

Aim hreem shreem lalitayai aruna dukoola paridhaanam ,,

Aim hreem shreem lalitayai aalepamantapa praveshanam ,,

Aim hreem shreem lalitayai aalepamantapa manipeetho praveshanam ,,

Aim hreem shreem lalitayai chandanagaru kumkuma sanku mrugamada karpoora katoori gorochanaadi divyagandham sarvaangena vilepanam ,,

Aim hreem shreem lalitayai keshabharashya kaalagaru dhoopam ,,

Aim hreem shreem lalitayai mallika, maalati, jaati, champaka, shoka, shatapatra, pooga, kuhalipunnaga, kalhara, mukhya, sarvartu kusumamaalaam ,,

Aim hreem shreem lalitayai bhooshana mandapa praveshanam ,,

Aim hreem shreem lalitayai bhooshana mandapa maNipeetho praveshanam ,,

Aim hreem shreem lalitayai navamaNi makutam ,,

Aim hreem shreem lalitayai Chandra shakalam ,,

Aim hreem shreem lalitayai seemanta sindooram ,,

Aim hreem shreem lalitayai tilakaratnam ,,

Aim hreem shreem lalitayai kaalaanjanam,,

Aim hreem shreem lalitayai paaLiyugallam ,,

Aim hreem shreem lalitayai maNi kundala yugallam ,,

Aim hreem shreem lalitayai naasabharannam ,,

Aim hreem shreem lalitayai adharayaavakam ,,

Aim hreem shreem lalitayai mangalasootram ,,

Aim hreem shreem lalitayai kanakachintaakam ,,

Aim hreem shreem lalitayai padakam ,,

Aim hreem shreem lalitayai mahaapadakam ,,

Aim hreem shreem lalitayai muktavaLim ,,

Aim hreem shreem lalitayai ekaavaLim ,,

Aim hreem shreem lalitayai chhannaveeram ,,

Aim hreem shreem lalitayai keyoorayugaLa chatushthayam ,,

Aim hreem shreem lalitayai valayovaLim ,,

Aim hreem shreem lalitayai oormikavaLim ,,

Aim hreem shreem lalitayai Kaanchidaamam ,,

Aim hreem shreem lalitayai katisootram ,,

Aim hreem shreem lalitayai saubhagyabharannam,,

Aim hreem shreem lalitayai paadakatakam ,,

Aim hreem shreem lalitayai ratnanoopuram ,,

Aim hreem shreem lalitayai paadaangulleeyakam,,

Aim hreem shreem lalitayai eekakare paasham ,,

Aim hreem shreem lalitayai anyakaremkusham ,,

Aim hreem shreem lalitayai itarakare pundrekshuchaapam,,

Aim hreem shreem lalitayai aparakare pushpabaNaan ,,

Aim hreem shreem lalitayai shrimaNikya paaduke ,,

Aim hreem shreem lalitayai swasammana veshaabhiravanna devatabhim saha mahaa chakraadhi rohannam,,

Aim hreem shreem lalitayai kaameshraraanka paryamkopaveshanam ,,

Aim hreem shreem lalitayai amrutaasana chashakam ,,

Aim hreem shreem lalitayai aachamaniyam ,,

Aim hreem shreem lalitayai karpoora veetikaam ,,

Aim hreem shreem lalitayai aanandollasa vilaasahaasam ,,

Aim hreem shreem lalitayai chhatram ,,

Aim hreem shreem lalitayai chaamarayugaLam,,

Aim hreem shreem lalitayai darpaNam ,,

Aim hreem shreem lalitayai taaLavruttam,,

Aim hreem shreem lalitayai gandham ,, apply chandan to her feet

Aim hreem shreem lalitayai pushpam ,, offer flowers

Aim hreem shreem lalitayai dhoopam ,, light an incense stick

Aim hreem shreem lalitayai deepam ,, show deepam

Aim hreem shreem lalitayai naivedyam ,, offer naivedyam

Then show the dasa mudras and ask her permission to do Sriyantra worship with the following mantra:

Dram dreem kleem bloom nam krom haskhaphrem hasrsouh

She as aanandabhairavi will give you permission by saying hasaraim hiskleem hasouh.

Dasa mudras

sarvasankshobhinimudra

Sarva Sankshobhini mudra

sarvavidravinimudra

Sarvavidravani mudra

sarvakarshinimudra

Sarvakarshani Mudra

sarvavashankarimudra

Sarva vashankari mudra

sarvonmadinimudra

Sarvonmadini mudra

sarvamahankushamudra

Sarva-mahakusha mudra

Sarvakhecari2

Sarvakhecari mudra

sarvabeejamudra

Sarva beeja mudra

sarvayoni

Sarvayoni mudra

Sarvatrikhanda3

Sarva trikhanda mudra

 Next >


Viewing all articles
Browse latest Browse all 1488

Trending Articles